《法華經》對勘材料
![]() |
|
第159頁 / 共328頁 | |
|
序號1-160
| 梵語 | vīryair upetāś ca akhaṇḍa-śīlā acchidra-śīlā maṇi-ratna-sādṛśāḥ [1-160-1] / dṛśyanti putrā nara-nāyakānāṃ viharanti ye parvata-kandareṣu [1-160-2] //69// |
|---|---|
| 梵語非連聲形式 | vīryais upetās ca akhaṇḍa-śīlās acchidra-śīlās maṇi-ratna-sādṛśās / dṛśyanti putrās nara-nāyakānām viharanti ye parvata-kandareṣu |
| 護譯 | 常行精進 戒無所犯 忍辱之力 猶明月珠世尊諸子 現無央數 遊於間居 山林曠野 |
| 什譯 | 或有諸比丘 在於山林中 精進持淨戒 猶如護明珠 |
![]() |
|
第159頁 / 共328頁 | |
|
|


