《法華經》對勘材料
![]() |
|
第1757頁 / 共4097頁 | |
|
序號1-161
| 梵語 | sarvasva-dānāni parityajantaḥ kṣāntī-balā dhyāna-ratāś ca dhīrāḥ [1-161-1] / bahu-bodhisattvā yatha gaṅga-vālikāḥ sarve ‘pi dṛśyanti tayā hi raśmyā [1-161-2] //70// |
|---|---|
| 梵語非連聲形式 | sarvasva-dānāni parityajantas kṣāntī-balās dhyāna-ratās ca dhīrās/ bahu-bodhisattvās yatha gaṅga-vālikās sarve api dṛśyanti tayā hi raśmyā |
| 護譯 | 一切禪定 不起因緣 若有加害 不興瞋恨 諸菩薩眾 如恒沙數 安住光明 感動若斯 |
| 什譯 | 又見諸菩薩 行施忍辱等 其數如恒沙 斯由佛光照 |
序號1-161-1 
| 梵語 | sarvasva-dānāni [1-161-1-1] parityajantas [1-161-1-2] kṣāntī-balās [1-161-1-3] dhyāna-ratās [1-161-1-4] ca [1-161-1-5] dhīrās [1-161-1-6] |
|---|---|
| 現代漢譯 | 能捨一切以作為布施、具安忍力、愛好禪定、意志堅固,猶如恒河沙那麼多的菩薩。 |
序號1-161-1-3
| 梵語 | kṣāntī-balās |
|---|---|
| 梵語非連聲形式 | kṣānti-bala |
| 梵語標註 | adj.m.pl.N. |
| 現代漢譯 | 具有忍辱力。依主釋(屬格關係)。 |
| 護譯 | 不起因緣不興瞋恨。 |
| 什譯 | 忍辱等。 |
| ● | kṣānti ⇨ f. 安忍。 |
|---|---|
| ● | bala ⇨ n. 力量。 |
![]() |
|
第1757頁 / 共4097頁 | |
|
|


