《法華經》對勘材料
第1777頁 / 共4097頁 |
序號1-162
梵語 | aniñjamānāś ca avedhamānāḥ kṣāntau sthitā dhyāna-ratāḥ samāhitāḥ [1-162-1] / dṛśyanti putrāḥ sugatasya aurasā dhyānena te prasthita agra-bodhiṃ [1-162-2] //71// |
---|---|
梵語非連聲形式 | aniñjamānās ca avedhamānās kṣāntau sthitās dhyāna-ratās samāhitās / dṛśyanti putrās sugatasya aurasās dhyānena te prasthita agra-bodhim |
護譯 | 心念無常 不為放逸 忍辱樂禪 不捨一心 有安住子 普悉來現 自伏其志 慕尊佛道 |
什譯 | 又見諸菩薩 深入諸禪定 身心寂不動 以求無上道 |
序號1-162-2
梵語 | dṛśyanti [1-162-2-1] putrās sugatasya aurasās [1-162-2-2] dhyānena [1-162-2-3] te [1-162-2-4] prasthita agra-bodhim [1-162-2-5] [1-162-2-6] |
---|---|
現代漢譯 | 他們憑藉禪定追求至上菩提。 |
序號1-162-2-2
梵語 | putrās sugatasya aurasās |
---|---|
現代漢譯 | 佛諸真子。 |
護譯 | 安住子。 |
什譯 | 諸菩薩。 |
● | putrās ⇨ putra m.pl.N. 兒子們。 |
---|---|
● | sugatasya ⇨ sugata m.sg.G. 善逝的、佛的。 |
● | aurasās ⇨ aurasa adj.m.pl.N. 親生的、嫡生的。修飾putrās |
第1777頁 / 共4097頁 |