梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1777頁 / 共4097頁

序號1-162

梵語 aniñjamānāś ca avedhamānāḥ kṣāntau sthitā dhyāna-ratāḥ samāhitāḥ [1-162-1] / dṛśyanti putrāḥ sugatasya aurasā dhyānena te prasthita agra-bodhiṃ [1-162-2] //71//
梵語非連聲形式 aniñjamānās ca avedhamānās kṣāntau sthitās dhyāna-ratās samāhitās / dṛśyanti putrās sugatasya aurasās dhyānena te prasthita agra-bodhim
護譯 心念無常  不為放逸  忍辱樂禪  不捨一心 有安住子  普悉來現  自伏其志  慕尊佛道
什譯 又見諸菩薩  深入諸禪定 身心寂不動  以求無上道

序號1-162-2

梵語 dṛśyanti [1-162-2-1] putrās sugatasya aurasās [1-162-2-2] dhyānena [1-162-2-3] te [1-162-2-4] prasthita agra-bodhim [1-162-2-5] [1-162-2-6]
現代漢譯 他們憑藉禪定追求至上菩提。

序號1-162-2-2

梵語 putrās sugatasya aurasās
現代漢譯 佛諸真子。
護譯 安住子。
什譯 諸菩薩。

putrās ⇨ putra m.pl.N. 兒子們。
sugatasya ⇨ sugata m.sg.G. 善逝的、佛的。
aurasās ⇨ aurasa adj.m.pl.N. 親生的、嫡生的。修飾putrās

第1777頁 / 共4097頁