《法華經》對勘材料
![]() |
|
第1816頁 / 共4097頁 | |
|
序號1-165
| 梵語 | acirāc ca so nara-maru-yakṣa-pūjitaḥ samādhito vyutthita loka-nāyakaḥ [1-165-1] / varaprabhaṃ putra tadā ‘dhyabhāṣata yo bodhisattvo vidu-dharma-bhāṇakaḥ [1-165-2] //74// |
|---|---|
| 梵語非連聲形式 | acirāt ca so nara-maru-yakṣa-pūjitas samādhito vyutthita loka-nāyakas/ varaprabham putra tadā adhyabhāṣata yas bodhisattvas vidu-dharma-bhāṇakas |
| 護譯 | 天人所奉 從三昧起 未久之頃 導師便坐 其菩薩者 名曰超光 而作法師 佛為解說 |
| 什譯 | 天人所奉尊 適從三昧起 讚妙光菩薩 |
序號1-165-2 
| 梵語 | varaprabham putra [1-165-2-1] tadā [1-165-2-2] adhyabhāṣata [1-165-2-3] yas [1-165-2-4] bodhisattvas [1-165-2-5] vidu-dharma-bhāṇakas [1-165-2-6] |
|---|---|
| 現代漢譯 | 對那時身為多知法師、菩薩的[佛]子妙光說: |
序號1-165-2-3
| 梵語 | adhyabhāṣata |
|---|---|
| 梵語非連聲形式 | adhi-√bhāṣ |
| 梵語標註 | impf.3.sg.A. |
| 現代漢譯 | 宣說。 |
| 護譯 | 解說。 |
| 什譯 | 讚。 |
![]() |
|
第1816頁 / 共4097頁 | |
|
|


