《法華經》對勘材料
![]() |
|
第165頁 / 共328頁 | |
|
序號1-166
| 梵語 | lokasya cakṣuś ca gatiś ca tvaṃ vidur vaiśvāsiko dharma-dharaś ca mahyaṃ [1-166-1] / tvaṃ hy atra sākṣī mama dharma-kośe yathā ‘hu bhāṣiṣyi hitāya prāṇināṃ [1-166-2] //75// |
|---|---|
| 梵語非連聲形式 | lokasya cakṣus ca gatis ca tvam vidus vaiśvāsikas dharma-dharas ca mahyam / tvam hi atra sākṣī mama dharma-kośe yathā ahu bhāṣiṣyi hitāya prāṇinām |
| 護譯 | 世間之眼 蠲除眾趣 唯安悅我 示諸種大 為我分別 於斯經法 吾湣眾生 以是教化 |
| 什譯 | 汝為世間眼 一切所歸信 能奉持法藏 如我所說法 唯汝能證知 |
![]() |
|
第165頁 / 共328頁 | |
|
|


