梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1891頁 / 共4097頁

序號1-171

梵語 bhavathāpramattā adhimukti-sārā abhiyujyathā mahya imasmi śāsane [1-171-1] / sudurlabhā bhonti jinā maha-rṣayaḥ kalpāna koṭī-nayutāna atyayāt [1-171-2] //80//
梵語非連聲形式 bhavathā apramattās adhimukti-sārās abhiyujyathā mahya imasmi śāsane /(→缺否定詞) sudurlabhās bhonti jinā maha-rṣayas kalpāna koṭī-nayutāna atyayāt
護譯 吾已解說  諸經法教  修無放逸   堅固其心 大聖神通  難得值遇  於無央數   億那術劫
什譯 汝一心精進 當(離)於放逸 諸佛甚難值 億劫時一遇

序號1-171-1

梵語 bhavathā [1-171-1-1] pramattās [1-171-1-2] adhimukti-sārās [1-171-1-3] abhiyujyathā [1-171-1-4] mahya [1-171-1-5] imasmi śāsane [1-171-1-6]
現代漢譯 你們應該不放逸、堅定信心,專心投入於我的法教。

序號1-171-1-4

梵語 abhiyujyathā
梵語非連聲形式 abhi-√yuj
梵語標註 pass.imv.2.pl.P.
現代漢譯 (你們)一心精進、勤修精進、專心致力於... 、專心投入...(搭配loc.)。
護譯 汝一心精進。

第1891頁 / 共4097頁