《法華經》對勘材料
![]() |
|
第172頁 / 共328頁 | |
|
序號1-173
| 梵語 | āśvāsayitvā ca narendra-rājā yā prāṇa-koṭyo bahavo acintiyāḥ [1-173-1] / mā bhāyathā bhikṣava nirvṛte mayi bhaviṣyate buddha mamottareṇa [1-173-2] //82// |
|---|---|
| 梵語非連聲形式 | āśvāsayitvā ca narendra-rājā yās prāṇa-koṭyas bahavas acintiyās / mā bhāyathā bhikṣavas nirvṛte mayi bhaviṣyate buddha mama uttareṇa |
| 護譯 | 值覩人尊 所見安慰 會無數人 不可思憶 比丘莫懼 吾當泥曰 我去然後 已不復現 |
| 什譯 | 聖主法之王 安慰無量眾 我若滅度時 汝等勿憂怖 |
![]() |
|
第172頁 / 共328頁 | |
|
|


