梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第1999頁 / 共4097頁

序號1-178

梵語 aṣṭāśataṃ tasya abhūṣi śiṣyāḥ paripācitā ye tada tena sarve [1-178-1] / dṛṣṭā ca tebhir bahu-buddha-koṭyaḥ satkāru teṣāṃ ca kṛto maha-rṣiṇāṃ [1-178-2] //87//
梵語非連聲形式 aṣṭāśatam tasya abhūṣi śiṣyās paripācitās ye tada tena sarve / dṛṣṭā ca tebhis bahu-buddha-koṭyas satkāru teṣām ca kṛtas maha-rṣiṇām
護譯 彼時侍從  有十八人  教化度之 皆蒙安隱 此等值見  無數億佛  至心供養 諸大聖尊
什譯 是諸八王子  妙光所開化 堅固無上道  當見無數佛

序號1-178-2

梵語 dṛṣṭā ca [1-178-2-2] teb [1-178-2-1] his [1-178-2-3] bahu-buddha-koṭyas [1-178-2-4] satkāru [1-178-2-5] teṣām ca kṛtas maha-rṣiṇām [1-178-2-6]
現代漢譯 他們見過眾多億佛,並且供養過這些大聖。

序號1-178-2-1

梵語 dṛṣṭā=dṛṣṭās
梵語非連聲形式 √dṛś
梵語標註 ppp.m.pl.N.
現代漢譯 被看見、被瞻仰。
護譯 值見。
什譯 當見。

第1999頁 / 共4097頁