梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2004頁 / 共4097頁

序號1-178

梵語 aṣṭāśataṃ tasya abhūṣi śiṣyāḥ paripācitā ye tada tena sarve [1-178-1] / dṛṣṭā ca tebhir bahu-buddha-koṭyaḥ satkāru teṣāṃ ca kṛto maha-rṣiṇāṃ [1-178-2] //87//
梵語非連聲形式 aṣṭāśatam tasya abhūṣi śiṣyās paripācitās ye tada tena sarve / dṛṣṭā ca tebhis bahu-buddha-koṭyas satkāru teṣām ca kṛtas maha-rṣiṇām
護譯 彼時侍從  有十八人  教化度之 皆蒙安隱 此等值見  無數億佛  至心供養 諸大聖尊
什譯 是諸八王子  妙光所開化 堅固無上道  當見無數佛

序號1-178-2

梵語 dṛṣṭā ca [1-178-2-2] teb [1-178-2-1] his [1-178-2-3] bahu-buddha-koṭyas [1-178-2-4] satkāru [1-178-2-5] teṣām ca kṛtas maha-rṣiṇām [1-178-2-6]
現代漢譯 他們見過眾多億佛,並且供養過這些大聖。

序號1-178-2-6

梵語 teṣām ca maha-rṣiṇām
現代漢譯 向這些大聖。
護譯 諸大聖尊。
什譯 (無)。

teṣām ⇨ tad pron.m.pl.G. 這些。限定maha-rṣiṇām。
maha-rṣiṇām ⇨ maha-rṣi m.pl.G. 大聖。持業釋(形容詞關係)。

第2004頁 / 共4097頁