《法華經》對勘材料
![]() |
|
第2055頁 / 共4097頁 | |
|
序號1-182
| 梵語 | yaśo ’rthikaś cāpy atimātra āsīt kulā-kulaṃ ca pratipanna āsīt [1-182-1] / uddeśa-svādhyāyu tathā ‘sya sarvo na tiṣṭhate bhāṣitu tasmi kāle [1-182-2] //91// |
|---|---|
| 梵語非連聲形式 | yaśas arthikas ca api atimātra āsīt kulā-kulam ca pratipanna āsīt / uddeśa-svādhyāyu tathā asya sarvas na tiṣṭhate bhāṣitu tasmi kāle |
| 護譯 | 志所願求 但慕名聞 周旋行來 詣諸族姓捨置所學 不諷誦讀 彼時不肯 分別而說 |
| 什譯 | 求名利無厭 多遊族姓家 棄捨所習誦 廢忘不通利 |
序號1-182-2 
| 梵語 | uddeśa-svādhyāyu [1-182-2-1] tathā [1-182-2-2] asya [1-182-2-3] sarvas [1-182-2-4] na tiṣṭhate bhāṣitu [1-182-2-5] tasmi kāle [1-182-2-6] |
|---|---|
| 現代漢譯 | 他對解說的背誦,這時全不能維持到說出來。 |
序號1-182-2-2
| 梵語 | tathā |
|---|---|
| 梵語標註 | adv. |
| 現代漢譯 | 如此、同樣地。 |
![]() |
|
第2055頁 / 共4097頁 | |
|
|


