梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2058頁 / 共4097頁

序號1-182

梵語 yaśo ’rthikaś cāpy atimātra āsīt kulā-kulaṃ ca pratipanna āsīt [1-182-1] / uddeśa-svādhyāyu tathā ‘sya sarvo na tiṣṭhate bhāṣitu tasmi kāle [1-182-2] //91//
梵語非連聲形式 yaśas arthikas ca api atimātra āsīt kulā-kulam ca pratipanna āsīt / uddeśa-svādhyāyu tathā asya sarvas na tiṣṭhate bhāṣitu tasmi kāle
護譯 志所願求  但慕名聞  周旋行來  詣諸族姓捨置所學  不諷誦讀  彼時不肯  分別而說
什譯 求名利無厭  多遊族姓家 棄捨所習誦  廢忘不通利

序號1-182-2

梵語 uddeśa-svādhyāyu [1-182-2-1] tathā [1-182-2-2] asya [1-182-2-3] sarvas [1-182-2-4] na tiṣṭhate bhāṣitu [1-182-2-5] tasmi kāle [1-182-2-6]
現代漢譯 他對解說的背誦,這時全不能維持到說出來。

序號1-182-2-5

梵語 na tiṣṭhate bhāṣitu
現代漢譯 不能維持到宣說。

na tiṣṭhate ⇨ 不能維持。 護譯: 捨置。 什譯: 棄捨、廢忘。
na ⇨ indec. 無、不、非。 護譯: 不肯。 什譯: 不。
tiṣṭhate ⇨ √sthā pres.3.sg.A. 止、住、停留、持續。
bhāṣitu ⇨ √bhāṣ inf. 宣說。 護譯: 分別而說。 什譯: 通利。

第2058頁 / 共4097頁