梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2111頁 / 共4097頁

序號1-187

梵語 imena haṃ kāraṇa-hetunā ‘dya dṛṣṭvā nimittaṃ idam eva-rūpaṃ [1-187-1] / jñānasya tasya prathitaṃ nimittaṃ prathamaṃ mayā tatra vadāmi dṛṣṭam [1-187-2] //96//
梵語非連聲形式 imena ham kāraṇa-hetunā adya dṛṣṭvā nimittam idam eva-rūpam/ jñānasya tasya prathitaṃ nimittam prathamam mayā tatra vadāmi dṛṣṭam
護譯 如斯瑞應 是以之故 行哀如此  過世覩見 如是之類  安住之仁 變動若茲  本第一察
什譯 我見燈明佛  本光瑞如此 以是知今佛

序號1-187-1

梵語 imena ham [1-187-1-2] kāraṇa-hetunā [1-187-1-1] adya [1-187-1-3] dṛṣṭvā [1-187-1-4] nimittam [1-187-1-5] idam [1-187-1-6] eva-rūpam [1-187-1-7]
現代漢譯 由此因緣,今日見到如此瑞相後,

序號1-187-1-1

梵語 imena kāraṇa-hetunā
現代漢譯 由此因緣。
護譯 是以之故。
什譯 以是。

imena ⇨ idam dem.pron.m.sg.I. 因此。限定kāraṇa-hetunā。 護譯: 是。 什譯: 是。
kāraṇa-hetunā ⇨ kāraṇa-hetu m.sg.I. 由於因緣。 相違釋。 護譯: 以之故。 什譯: 以。
kāraṇa ⇨ n. 因緣。
hetu ⇨ m. 因。

第2111頁 / 共4097頁