梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第394頁 / 共719頁

序號1-187

梵語 imena haṃ kāraṇa-hetunā ‘dya dṛṣṭvā nimittaṃ idam eva-rūpaṃ [1-187-1] / jñānasya tasya prathitaṃ nimittaṃ prathamaṃ mayā tatra vadāmi dṛṣṭam [1-187-2] //96//
梵語非連聲形式 imena ham kāraṇa-hetunā adya dṛṣṭvā nimittam idam eva-rūpam/ jñānasya tasya prathitaṃ nimittam prathamam mayā tatra vadāmi dṛṣṭam
護譯 如斯瑞應 是以之故 行哀如此  過世覩見 如是之類  安住之仁 變動若茲  本第一察
什譯 我見燈明佛  本光瑞如此 以是知今佛

序號1-187-2

梵語 jñānasya tasya [1-187-2-1] prathitaṃ [1-187-2-2] nimittam [1-187-2-3] prathamam [1-187-2-4] mayā [1-187-2-5] tatra [1-187-2-6] vadāmi [1-187-2-7] dṛṣṭam [1-187-2-8]
現代漢譯 我說:“出現的這個智慧之相,是[同於]之前我見過的瑞相。”

第394頁 / 共719頁