梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2148頁 / 共4097頁

序號1-189

梵語 tad eva paripūrṇa nimittam adya upāya-kauśalya vināyakānāṃ [1-189-1] / saṃsthāpanaṃ kurvati śākya-siṃho   bhāṣiṣyate dharma-svabhāva-mudrām [1-189-2] //98//
梵語非連聲形式 tad eva paripūrṇa nimittam adya upāya-kauśalya vināyakānām/ saṃsthāpanam kurvati śākya-siṃhas bhāṣiṣyate dharma-svabhāva-mudrām
護譯 今日變化  而得具足  諸導師尊  行權方便 大釋師子  建立興發  講說經法  自然之教
什譯 今相如本瑞  是諸佛方便 今佛放光明  助發[5]實相義

序號1-189-1

梵語 tad [1-189-1-1] eva [1-189-1-2] paripūrṇa [1-189-1-3] nimittam [1-189-1-4] adya [1-189-1-5] upāya-kauśalya [1-189-1-6] vināyakānām [1-189-1-7]
現代漢譯 今日這個圓滿的瑞相是眾導師的方便善巧。

序號1-189-1-6

梵語 upāya-kauśalya
梵語非連聲形式 upāya-kauśalya
梵語標註 n.sg.N.
現代漢譯 在方法上的善巧;對方法的善巧。依主釋(位格關係)。
護譯 方便。
什譯 (無)。

upāya ⇨ m. 方便、權。
kauśalya ⇨ n. 善巧、善能。

第2148頁 / 共4097頁