《法華經》對勘材料
第25頁 / 共4097頁 |
序號1-2
梵語 | sarvair arhadbhiḥ kṣīṇ’āsravair niḥkleśair vaśībhūtaiḥ suvimukta-cittaiḥ suvimukta-prajñair ājāneyair mahā-nāgaiḥ kṛta-karaṇīyair apahṛta-bhārair anuprāpta-svakārthaiḥ parikṣīna-bhava-saṃyojanaiḥ samyag-ājñā-suvimukta-cittaiḥ sarva-ceto-vaśitā-parama-pāramitā-prāptair abhijñātair mahā-śrāvakaiḥ/ [1-2-1] |
---|---|
梵語非連聲形式 | sarvais arhadbhis kṣīṇa-āsravais niḥkleśais vaśībhūtais suvimukta-cittais suvimukta-prajñais ājāneyais mahā-nāgais kṛta-karaṇīyais apahṛta-bhārais anuprāpta-svakārthais parikṣīna-bhava-saṃyojanais samyak-ājñā-suvimukta-cittais sarva-ceto-vaśitā-parama-pāramitā-prāptais abhijñātais mahā-śrāvakais / |
現代漢譯 | 全都是阿羅漢,滅盡煩惱,清除汙染,獲得自在,心解脫,智慧解脫,猶如馴良的大象,完成應做的事,卸下重負,實現自己目的,斷除生死束縛,心憑正智獲得解脫,已到達一切心自在[的這個]最殊勝的圓滿狀態,是聲名顯赫的大聲聞弟子。 |
注 | pl.I.↔1-1.的後續子句。說明主題3。 |
護譯 | 一切無著,諸漏已盡,無復欲塵,已得自在,逮得己利,生死已索,眾結即斷,一切由已,獲度無極,已脫於慧,心解得度。 |
什譯 | 皆是阿羅漢,諸漏已盡,無復煩惱,逮得己利,盡諸有結,心得自在。 |
序號1-2-1
梵語 | sarvair arhadbhiḥ [1-2-1-1] kṣīṇ’āsravair [1-2-1-2] niḥkleśair [1-2-1-3] vaśībhūtaiḥ [1-2-1-4] suvimukta-cittaiḥ [1-2-1-5] suvimukta-prajñair [1-2-1-6] ājāneyair mahā-nāgaiḥ [1-2-1-7] [1-2-1-8] kṛta-karaṇīyair [1-2-1-9] apahṛta-bhārair [1-2-1-10] anuprāpta-svakārthaiḥ [1-2-1-11] parikṣīna-bhava-saṃyojanaiḥ [1-2-1-12] samyag-ājñā-suvimukta-cittaiḥ [1-2-1-13] sarva-ceto-vaśitā-parama-pāramitā-prāptair [1-2-1-14] abhijñātair mahā-śrāvakaiḥ [1-2-1-15] / |
---|---|
梵語非連聲形式 | sarvais arhadbhis kṣīṇa-āsravais niḥkleśais vaśībhūtais suvimukta-cittais suvimukta-prajñais ājāneyais mahā-nāgais kṛta-karaṇīyais apahṛta-bhārais anuprāpta-svakārthais parikṣīna-bhava-saṃyojanais samyak-ājñā-suvimukta-cittais sarva-ceto-vaśitā-parama-pāramitā-prāptais abhijñātais mahā-śrāvakais / |
現代漢譯 | 全都是阿羅漢,滅盡煩惱,清除汙染,獲得自在,心解脫,智慧解脫,猶如馴良的大象,完成應做的事,卸下重負,實現自己目的,斷除生死束縛,心憑正智獲得解脫,已到達一切心自在[的這個]最殊勝的圓滿狀態,是聲名顯赫的大聲聞弟子。 |
注 | pl.I.↔1-1.的後續子句。說明主題3。 |
護譯 | 一切無著,諸漏已盡,無復欲塵,已得自在,逮得己利,生死已索,眾結即斷,一切由已,獲度無極,已脫於慧,心解得度。 |
什譯 | 皆是阿羅漢,諸漏已盡,無復煩惱,逮得己利,盡諸有結,心得自在。 |
序號1-2-1-14
梵語 | sarva-ceto-vaśitā-parama-pāramitā-prāptais |
---|---|
梵語非連聲形式 | sarva-ceto-vaśitā-parama-pāramitā-prāpta |
梵語標註 | adj.n.pl.I. |
現代漢譯 | 已獲得一切心自在[的這個]最殊勝的圓滿狀態。依主釋(業格關係)→多財釋。 |
護譯 | 一切由已,獲度無極。 [注] 依主釋(具格關係)↔並列結構。 |
什譯 | (無)。 |
● | sarva-ceto-vaśitā-parama-pāramitā ⇨ 一切心自在[的這個]最殊勝的圓滿狀態。持業釋(同位格關係)。 |
---|---|
● | sarva-ceto-vaśitā ⇨ f. 一切心自在。持業釋(形容詞關係)。 護譯: 一切由已。 [注] 持業釋(形容詞關係)↔主謂結構。 |
sarva ⇨ adj. 一切、全部、所有。 | |
ceto-vaśitā ⇨ f. 心自在。依主釋(屬格關係) | |
ceto ⇨ cetas n. 心、意、念。 | |
vaśitā ⇨ vaśi-tā < vaśin, adj. 自在的 f. 自在。 | |
● | parama-pāramitā ⇨ 最殊勝的圓滿。持業釋(形容詞關係)。 護譯: 獲度無極。 |
parama ⇨ adj. 最勝、第一。 | |
pāramitā ⇨ f. 圓滿、完成、到達彼岸的狀態。音譯爲波羅蜜多。 | |
● | prāpta ⇨ pra-√āp ppp. 已獲得,已到達。 |
● | pra ⇨ pref. (附於動詞前時)前進、在前、離去。 |
● | √āp ⇨ 獲得、到達。 |
第25頁 / 共4097頁 |