梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第15頁 / 共4097頁

序號1-2

梵語 sarvair arhadbhiḥ kṣīṇ’āsravair niḥkleśair vaśībhūtaiḥ suvimukta-cittaiḥ suvimukta-prajñair ājāneyair mahā-nāgaiḥ kṛta-karaṇīyair apahṛta-bhārair anuprāpta-svakārthaiḥ parikṣīna-bhava-saṃyojanaiḥ samyag-ājñā-suvimukta-cittaiḥ sarva-ceto-vaśitā-parama-pāramitā-prāptair abhijñātair mahā-śrāvakaiḥ/ [1-2-1]
梵語非連聲形式 sarvais arhadbhis kṣīṇa-āsravais niḥkleśais vaśībhūtais suvimukta-cittais suvimukta-prajñais ājāneyais mahā-nāgais kṛta-karaṇīyais apahṛta-bhārais anuprāpta-svakārthais parikṣīna-bhava-saṃyojanais samyak-ājñā-suvimukta-cittais sarva-ceto-vaśitā-parama-pāramitā-prāptais abhijñātais mahā-śrāvakais /
現代漢譯 全都是阿羅漢,滅盡煩惱,清除汙染,獲得自在,心解脫,智慧解脫,猶如馴良的大象,完成應做的事,卸下重負,實現自己目的,斷除生死束縛,心憑正智獲得解脫,已到達一切心自在[的這個]最殊勝的圓滿狀態,是聲名顯赫的大聲聞弟子。
pl.I.↔1-1.的後續子句。說明主題3。
護譯 一切無著,諸漏已盡,無復欲塵,已得自在,逮得己利,生死已索,眾結即斷,一切由已,獲度無極,已脫於慧,心解得度。
什譯 皆是阿羅漢,諸漏已盡,無復煩惱,逮得己利,盡諸有結,心得自在。

序號1-2-1

梵語 sarvair arhadbhiḥ [1-2-1-1] kṣīṇ’āsravair [1-2-1-2] niḥkleśair [1-2-1-3] vaśībhūtaiḥ [1-2-1-4] suvimukta-cittaiḥ [1-2-1-5] suvimukta-prajñair [1-2-1-6] ājāneyair mahā-nāgaiḥ [1-2-1-7] [1-2-1-8] kṛta-karaṇīyair [1-2-1-9] apahṛta-bhārair [1-2-1-10] anuprāpta-svakārthaiḥ [1-2-1-11] parikṣīna-bhava-saṃyojanaiḥ [1-2-1-12] samyag-ājñā-suvimukta-cittaiḥ [1-2-1-13] sarva-ceto-vaśitā-parama-pāramitā-prāptair [1-2-1-14] abhijñātair mahā-śrāvakaiḥ [1-2-1-15] /
梵語非連聲形式 sarvais arhadbhis kṣīṇa-āsravais niḥkleśais vaśībhūtais suvimukta-cittais suvimukta-prajñais ājāneyais mahā-nāgais kṛta-karaṇīyais apahṛta-bhārais anuprāpta-svakārthais parikṣīna-bhava-saṃyojanais samyak-ājñā-suvimukta-cittais sarva-ceto-vaśitā-parama-pāramitā-prāptais abhijñātais mahā-śrāvakais /
現代漢譯 全都是阿羅漢,滅盡煩惱,清除汙染,獲得自在,心解脫,智慧解脫,猶如馴良的大象,完成應做的事,卸下重負,實現自己目的,斷除生死束縛,心憑正智獲得解脫,已到達一切心自在[的這個]最殊勝的圓滿狀態,是聲名顯赫的大聲聞弟子。
pl.I.↔1-1.的後續子句。說明主題3。
護譯 一切無著,諸漏已盡,無復欲塵,已得自在,逮得己利,生死已索,眾結即斷,一切由已,獲度無極,已脫於慧,心解得度。
什譯 皆是阿羅漢,諸漏已盡,無復煩惱,逮得己利,盡諸有結,心得自在。

序號1-2-1-4

梵語 vaśībhūtais
梵語非連聲形式 vaśī-bhūta
梵語標註 adj.n.pl.I.
現代漢譯 自在,得自在的。持業釋(同位格關係)→多財釋。
護譯 已得自在。 [注] 依主釋(業格關係)↔動賓結構。
什譯 (心)得自在。 [注] 依主釋(業格關係)↔主謂結構。“心”爲增譯主語。

vaśī ⇨ < vaśin < vaśa m. 自在者、自在天。 護譯: 自在。 什譯: 自在。
bhūta ⇨ √bhū ppp. 被變成的、己發生的、存在的。 護譯: 已得。 什譯: 得。

第15頁 / 共4097頁