《法華經》對勘材料
![]() |
|
第27頁 / 共328頁 | |
|
序號1-27
| 梵語 | sarvāvac ca buddha-kṣetraṃ ṣaḍ-vikāraṃ prakampitam abhūc calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitaṃ [1-27-1] |
|---|---|
| 梵語非連聲形式 | sarvāvat ca buddha-kṣetram ṣaḍ-vikāram prakampitam abhūt calitam saṃpracalitam vedhitam saṃpravedhitam kṣubhitam saṃprakṣubhitam |
| 現代漢譯 | 四面佛土發生六種震動:搖動、遍搖、擊動、遍擊、湧動、遍湧。 |
| 注 | 新主題句。 |
| 護譯 | 普佛國土六反震動。 |
| 什譯 | 普佛世界六種震動。 |
![]() |
|
第27頁 / 共328頁 | |
|
|


