梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第250頁 / 共4097頁

序號1-27

梵語 sarvāvac ca buddha-kṣetraṃ ṣaḍ-vikāraṃ prakampitam abhūc calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitaṃ [1-27-1]
梵語非連聲形式 sarvāvat ca buddha-kṣetram ṣaḍ-vikāram prakampitam abhūt calitam saṃpracalitam vedhitam saṃpravedhitam kṣubhitam saṃprakṣubhitam
現代漢譯 四面佛土發生六種震動:搖動、遍搖、擊動、遍擊、湧動、遍湧。
新主題句。
護譯 普佛國土六反震動。
什譯 普佛世界六種震動。

序號1-27-1

梵語 sarvāvac ca buddha-kṣetraṃ [1-27-1-1] ṣaḍ-vikāraṃ prakampitam [1-27-1-2] abhūc [1-27-1-3] calitaṃ [1-27-1-4] saṃpracalitaṃ [1-27-1-5] vedhitaṃ [1-27-1-6] saṃpravedhitaṃ [1-27-1-7] kṣubhitaṃ [1-27-1-8] saṃprakṣubhitaṃ [1-27-1-9]
梵語非連聲形式 sarvāvat ca buddha-kṣetram ṣaḍ-vikāram prakampitam abhūt calitam saṃpracalitam vedhitam saṃpravedhitam kṣubhitam saṃprakṣubhitam
現代漢譯 四面佛土發生六種震動:搖動、遍搖、擊動、遍擊、湧動、遍湧。
新主題句。
護譯 普佛國土六反震動。
什譯 普佛世界六種震動。

序號1-27-1-1

梵語 sarvāvat ca buddha-kṣetram
現代漢譯 周遍佛土。
護譯 普佛國土。 [注] N. ↔主題兼主語。
什譯 普佛世界。 [注] N. ↔主題兼主語。

sarvāvat ⇨ sarvāvat adj.n.sg.N. 整個的。修飾buddha-kṣetram;
ca ⇨ conj. 和、而且、又、然而。
buddha-kṣetram ⇨ buddha-kṣetra n.sg.N. 佛土。依主釋(屬格關係)。
buddha ⇨ m. 覺者、佛。
kṣetra ⇨ n. 住處、土地。

第250頁 / 共4097頁