梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第251頁 / 共4097頁

序號1-27

梵語 sarvāvac ca buddha-kṣetraṃ ṣaḍ-vikāraṃ prakampitam abhūc calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitaṃ [1-27-1]
梵語非連聲形式 sarvāvat ca buddha-kṣetram ṣaḍ-vikāram prakampitam abhūt calitam saṃpracalitam vedhitam saṃpravedhitam kṣubhitam saṃprakṣubhitam
現代漢譯 四面佛土發生六種震動:搖動、遍搖、擊動、遍擊、湧動、遍湧。
新主題句。
護譯 普佛國土六反震動。
什譯 普佛世界六種震動。

序號1-27-1

梵語 sarvāvac ca buddha-kṣetraṃ [1-27-1-1] ṣaḍ-vikāraṃ prakampitam [1-27-1-2] abhūc [1-27-1-3] calitaṃ [1-27-1-4] saṃpracalitaṃ [1-27-1-5] vedhitaṃ [1-27-1-6] saṃpravedhitaṃ [1-27-1-7] kṣubhitaṃ [1-27-1-8] saṃprakṣubhitaṃ [1-27-1-9]
梵語非連聲形式 sarvāvat ca buddha-kṣetram ṣaḍ-vikāram prakampitam abhūt calitam saṃpracalitam vedhitam saṃpravedhitam kṣubhitam saṃprakṣubhitam
現代漢譯 四面佛土發生六種震動:搖動、遍搖、擊動、遍擊、湧動、遍湧。
新主題句。
護譯 普佛國土六反震動。
什譯 普佛世界六種震動。

序號1-27-1-2

梵語 ṣaḍ-vikāram prakampitam
現代漢譯 以六種不尋常的方式震動。
護譯 六反震動。 [注] ppp. ↔中動詞,作謂語。
什譯 六種震動。 [注] ppp. ↔中動詞,作謂語。

ṣaḍ-vikāram ⇨ adv. 以六種不尋常的方式,修飾prakampitam。
prakampitam ⇨ pra-√kamp ppp.n.sg.N. 已被震動。
pra ⇨ pref. (附於動詞前時)前進、在前、離去。
√kamp ⇨ 震動、顫慄。

第251頁 / 共4097頁