梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第74頁 / 共719頁

序號1-34

梵語 ye ca teṣu buddhakṣetreṣu bhikṣu-bhikṣuṇy-upāsakopāsikā yogino yogācārāḥ prāpta-phalāś cāprāptaphalāś ca [1-34-1] te ‘pi sarve saṃdṛśyante sma [1-34-2]
梵語非連聲形式 ye ca teṣu buddhakṣetreṣu bhikṣu-bhikṣuṇī-upāsakopāsikās yoginas yogācārās prāpta-phalās ca aprāpta-phalās ca te api sarve saṃdṛśyante sma
現代漢譯 也可看見這些佛土中所有比丘、比丘尼、男居士、女居士以及修成正果和尚未修成正果的瑜珈修行者。
新主題句。
護譯 諸比丘、比丘尼、清信士、清信女、修行獨處者,逮得德果,一切表露。→遵循原文詞序
什譯 並見彼諸比丘、比丘尼、優婆塞、優婆夷,諸修行得道者者。

序號1-34-2

梵語 te [1-34-2-1] api [1-34-2-3] sarve [1-34-2-2] saṃdṛśyante sma [1-34-2-4]
現代漢譯 所有這些人也都被照見了。
護譯 一切表露。 [注] tad主句↔說明部分。
什譯 並見……。 [注] tad主句↔謂語動詞。

第74頁 / 共719頁