| 梵語 |
ye ca teṣu buddha-kṣetreṣu bodhisattvā mahāsattvā aneka-vividhā-śravaṇ’ārambaṇādhimukti-hetu-kāraṇair upāya-kauśalyair bodhisattva-caryāṃ caranti [1-35-1] te ‘pi sarve saṃdṛśyante sma [1-35-2] |
| 梵語非連聲形式 |
ye ca teṣu buddha-kṣetreṣu bodhisattvās mahāsattvās aneka-vividhā-śravaṇa-ārambaṇādhimukti-hetu-kāraṇais upāya-kauśalyais bodhisattva-caryām caranti te api sarve saṃdṛśyante sma |
| 現代漢譯 |
也可看見這些佛土中所有菩薩大士,他們出於各種名聲、信仰和因緣,運用方便善巧,實踐菩薩行為。 |
| 注 |
新主題句。 |
| 護譯 |
又諸菩薩意寂解脫,其出家者求報應行,皆亦悉現。→遵循原文詞序 |
| 什譯 |
復見諸菩薩摩訶薩,種種因緣、種種信解、種種相貌,行菩薩道。 |