梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第367頁 / 共4097頁

序號1-39

梵語 mahā-nimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtaṃ. [1-39-1] ko nv atra hetur bhaviṣyati kiṃ kāraṇaṃ yad bhagavatedam evaṃ-rūpaṃ mahā-nimittaṃ prātihāryaṃ kṛtaṃ [1-39-2]
梵語非連聲形式 mahā-nimittam prātihāryam bata idam tathāgatena kṛtam kas nu atra hetus bhaviṣyati kim kāraṇam yat bhagavatā idam evaṃ-rūpam mahā-nimittam prātihāryam kṛtam
現代漢譯 “啊!如來製造這廣大神變兆相。將是什麼原因世尊今日在這裏製造這般廣大神變之相?
新主題句。“今者”爲增譯的主題標記。
護譯 (今者)世尊如來至真等正覺三昧正受,現大感變,多所降伏,覩未曾有,將何所興而有此瑞?
什譯 「(今者)世尊現神變相,以何因緣而有此瑞?

序號1-39-1

梵語 mahā-nimittam prātihāryam bata [1-39-1-1] [1-39-1-2] idam tathāgatena [1-39-1-3] kṛtam [1-39-1-4]
現代漢譯 嗚呼!如來現出此神通盛相。
護譯 世尊如來至真等正覺現大感變。 [注] 主語從句充當主題。
什譯 世尊現神變相。 [注] 主語從句充當主題。

序號1-39-1-1

梵語 mahā-nimittam prātihāryam idam
現代漢譯 此神通盛相。
護譯 大感變。 [注] N. ↔主語從句的賓語。
什譯 神變相。 [注] N. ↔主語從句的賓語。

mahā-nimittam ⇨ mahā-nimitta n.sg.N. 盛相、大瑞相。持業釋(形容詞關係)。
mahā ⇨ mahat adj. 大。作持業、有財釋復合詞的前語時變成mahā。
nimitta ⇨ n. 徵兆。
prātihāryam ⇨ prātihārya n.sg.N. 神通、變化。與mahā-nimittam系同位關係。
idam ⇨ dem.pron.n.N. 此。限定mahā-nimittam prātihāryam。

第367頁 / 共4097頁