梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第382頁 / 共4097頁

序號1-40

梵語 bhagavāṃś ca samādhiṃ samāpannaḥ [1-40-1] /imāni caivaṃ-rūpāṇi mah’āścaryādbhutācintyāni maha-rddhi-prātihāryāṇi saṃḍṛśyante sma [1-40-2]
梵語非連聲形式 bhagavān ca samādhim samāpannas imāni ca evaṃ-rūpāṇi mahā-āścarya-adbhuta-acintyāni maha-rddhi-prātihāryāṇi saṃḍṛśyante sma
現代漢譯 世尊入定後,便顯現這般無比奇特、不可思議的廣大神通變化。
新主題句。
護譯 三昧正受,……多所降伏,覩未曾有……從昔暨今未曾見也。
什譯 (今)佛世尊入于三昧,是不可思議、現希有事。

序號1-40-2

梵語 imāni ca evam-rūpāṇi mahā-āścarya-adbhuta-acintyāni maha-rddhi-prātihāryāṇi [1-40-2-1] saṃdṛśyante sma [1-40-2-2]
現代漢譯 如是等類甚大希有不可思議神通變化被顯現。
護譯 覩未曾有,從昔暨今未曾見也。 [注] 說明部分。
什譯 是不可思議。現希有事。 [注] 說明部分。

序號1-40-2-1

梵語 imāni ca evaṃ-rūpāṇi mahā-āścarya-adbhuta-ācintyāni maha-rddhi-prātihāryāṇi
現代漢譯 如是等類甚大希有不可思議神通變化。
護譯 未曾有、未曾見。
什譯 是不可思議…希有事。

imāni ⇨ idam dem.pron.n.pl.N. 這些。
evaṃ-rūpāṇi ⇨ evaṃ-rūpa adj.n.pl.N. 如是等類、如是相。 護譯: (無)。 什譯: 是。
mahā-āścarya-adbhuta-acintyāni ⇨ mahā-āścarya-adbhuta-acintya adj.n.pl.N. 甚大希有不可思議的。持業釋(形容詞關係)。
mahā ⇨ mahat adj. 大。作持業、有財釋復合詞的前語時變成mahā。
āścarya-adbhuta-acintya ⇨ n. 希有不可思議的。相違釋。
āścarya ⇨ adj. 驚異、希有。
adbhuta ⇨ adj. 奇特、未曾有。
acintya ⇨ adj. 不可思議。
maharddhi-prātihāryāṇi ⇨ maharddhi-prātihārya n.pl.N. 神通變化。依主釋(具格關係)。
maharddhi ⇨ f. 大神力。
prātihārya ⇨ n. 神通變化事。神變相。

第382頁 / 共4097頁