梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第408頁 / 共4097頁

序號1-43

梵語 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣu-bhikṣuṇy-upāsakopāsikānāṃ bahūnāṃ ca deva-nāga-yakṣa-gandharvāsura-garuḍa-kiṃnara-mahoraga-manuṣyāṇām [1-43-1] imam evaṃ-rūpaṃ bhagavato mahā-nimittaṃ prātihāryāvabhāsaṃ dṛṣṭv’ [1-43-2] āścarya-prāptānām adbhuta-prāptānāṃ kautūhala-prāptānām etad abhavat [1-43-3] [1-43-4]
梵語非連聲形式 tāsām catasṛṇām parṣadām bhikṣu-bhikṣuṇy-upāsakopāsikānām bahūnām ca deva-nāga-yakṣa-gandharvāsura-garuḍa-kiṃnara-mahoraga-manuṣyāṇām imam evaṃ-rūpam bhagavatas mahā-nimittam prātihāryāvabhāsam dṛṣṭvā āścarya-prāptānām adbhuta-prāptānām kautūhala-prāptānām etad abhavat
現代漢譯 這四眾比丘、比丘尼、男居士、女居士以及眾多天神、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽和人,看見世尊製造這般廣大神變之相,深感驚異,萌發好奇,思忖道:“今日世尊製造這般廣大神通變化,我們應該詢問誰呢?”
新主題鏈。
護譯 (時)四部眾比丘、比丘尼、清信士、清信女、諸天、龍、神、揵遝惒、阿須倫、迦留羅、真陀羅、摩休勒,志懷猶豫,得未曾有,見斯大聖無極威曜神足變化,各各發意,欲問世尊決散疑網。
什譯 (爾)(時)比丘、比丘尼、優婆塞、優婆夷,及諸天、龍、鬼神等,鹹作此念:「是佛光明神通之相,今當問誰?」

序號1-43-1

梵語 tāsām catasṛṇām parṣadām [1-43-1-1] bhikṣu-bhikṣuṇy-upāsakopāsikānām [1-43-1-2] bahūnām ca deva-nāga-yakṣa-gandharvāsura-garuḍa-kiṃkara-mahoraga-manuṣyāṇām [1-43-1-3]
現代漢譯 此四部眾比丘比丘尼清信士清信女和眾多天龍神夜叉揵闥婆阿須倫迦留羅真陀羅摩休勒及人。
護譯 (時)四部眾比丘比丘尼清信士清信女。諸天龍神揵遝惒阿須倫迦留羅真陀羅摩休勒。志懷猶豫得未曾有。 [注] G. ↔主題兼主語。“時”爲增譯的主題標記。
什譯 (爾時)比丘比丘尼優婆塞優婆夷。及諸天龍鬼神等。 [注] G.↔主題兼主語。“爾時”爲增譯的主題標記。

序號1-43-1-3

梵語 bahūnām ca deva-nāga-yakṣa-gandharvāsura-garuḍa-kiṃnara-mahoraga-manuṣyāṇām
現代漢譯 和眾多天龍神夜叉揵闥婆阿須倫迦留羅真陀羅摩休勒及人。
護譯 諸天龍神揵遝惒阿須倫迦留羅真陀羅摩休勒。
什譯 及諸天龍鬼神等。

bahūnāṃ ⇨ adj.m.pl.G. 無量、眾多。
ca ⇨ conj. 和、而且、又、然而。
deva-nāga-yakṣa-gandharva-asura-garuḍa-kiṃnara-mahoraga-manuṣyāṇām ⇨ deva-nāga-yakṣa-gandharva-asura-garuḍa-kiṃkara-mahoraga-manuṣya m.pl.G. 天龍神夜叉揵闥婆阿須倫迦留羅真陀羅摩休勒及人。相違釋。
deva ⇨ m. 天神。
nāga ⇨ m. 龍神。
yakṣa ⇨ m. 夜叉。
gandharva ⇨ m. 香神、揵闥婆。
asura ⇨ m. 阿須倫。
garuḍa ⇨ m. 金翅鳥、迦樓羅。
kiṃnara ⇨ 真陀羅。
mahoraga ⇨ m. 大腹行、摩休勒。
manuṣya ⇨ m. 人。

第408頁 / 共4097頁