梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第409頁 / 共4097頁

序號1-43

梵語 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣu-bhikṣuṇy-upāsakopāsikānāṃ bahūnāṃ ca deva-nāga-yakṣa-gandharvāsura-garuḍa-kiṃnara-mahoraga-manuṣyāṇām [1-43-1] imam evaṃ-rūpaṃ bhagavato mahā-nimittaṃ prātihāryāvabhāsaṃ dṛṣṭv’ [1-43-2] āścarya-prāptānām adbhuta-prāptānāṃ kautūhala-prāptānām etad abhavat [1-43-3] [1-43-4]
梵語非連聲形式 tāsām catasṛṇām parṣadām bhikṣu-bhikṣuṇy-upāsakopāsikānām bahūnām ca deva-nāga-yakṣa-gandharvāsura-garuḍa-kiṃnara-mahoraga-manuṣyāṇām imam evaṃ-rūpam bhagavatas mahā-nimittam prātihāryāvabhāsam dṛṣṭvā āścarya-prāptānām adbhuta-prāptānām kautūhala-prāptānām etad abhavat
現代漢譯 這四眾比丘、比丘尼、男居士、女居士以及眾多天神、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽和人,看見世尊製造這般廣大神變之相,深感驚異,萌發好奇,思忖道:“今日世尊製造這般廣大神通變化,我們應該詢問誰呢?”
新主題鏈。
護譯 (時)四部眾比丘、比丘尼、清信士、清信女、諸天、龍、神、揵遝惒、阿須倫、迦留羅、真陀羅、摩休勒,志懷猶豫,得未曾有,見斯大聖無極威曜神足變化,各各發意,欲問世尊決散疑網。
什譯 (爾)(時)比丘、比丘尼、優婆塞、優婆夷,及諸天、龍、鬼神等,鹹作此念:「是佛光明神通之相,今當問誰?」

序號1-43-2

梵語 imam evaṃ-rūpam bhagavatas mahā-nimittam prātihāryāvabhāsam [1-43-2-1] dṛṣṭvā [1-43-2-2]
現代漢譯 看見了世尊的如是神通變化之相。
護譯 見斯大聖無極威曜神足變化。 [注] ger. 結構↔連動式的VP1。
什譯 是佛光明神通之相。

序號1-43-2-1

梵語 imam evaṃ-rūpam bhagavatas mahā-nimittam prātihārya-avabhāsam
現代漢譯 世尊的如此盛相光明神通。
護譯 斯大聖無極威曜神足變化。
什譯 是佛光明神通之相。

imam ⇨ idam dem.pron.m.Ac. 此。限定prātihārya-avabhāsam。 護譯: 斯。 什譯: 是。
evaṃ-rūpam ⇨ evam-rūpa adj.m.sg.Ac. 如是等類、如是相。持業釋(副詞關係)。
evam ⇨ adv. 如是。
rūpa ⇨ n. 色、姿色。
bhagavatas ⇨ bhagavat m.sg.G. 世尊的。 護譯: 大聖。 什譯: 佛。
mahā-nimittam ⇨ mahā-nimitta n.sg.Ac. 盛相、大瑞相。持業釋(形容詞關係)→多財釋。 護譯: 無極威曜神足變化。 什譯: 光明神通之相。
mahā ⇨ mahat adj. 大。作持業、有財釋復合詞的前語時變成mahā。
nimitta ⇨ n. 相貌、瑞相。
prātihārya-avabhāsam ⇨ prātihārya-avabhāsa m.sg.Ac. 神變的光明。依主釋(屬格關係)。
prātihārya ⇨ n. 神通、變化。
avabhāsa ⇨ m. 顯現、照耀、光明。

第409頁 / 共4097頁