梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第102頁 / 共719頁

序號1-45

梵語 ko nv atra mañjuśrīḥ hetuḥ kaḥ pratyayo yad ayam evaṃ-rūpa āścaryādbhuto bhagavata rddhy-avabhāsaḥ kṛta [1-45-1] imāni ca aṣṭādaśa-buddha-kṣetra-sahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgata-pūrvaṃ-gamāni tathāgata-pariṇāyakāni saṃdṛśyante [1-45-2]
梵語非連聲形式 kas nu atra mañjuśrīs hetus kas pratyayas yad ayam evaṃ-rūpas āścaryādbhutas bhagavatas rddhy-avabhāsas kṛtas imāni ca aṣṭādaśa-buddha-kṣetra-sahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgata-pūrvaṃ-gamāni tathāgata-pariṇāyakāni saṃdṛśyante
現代漢譯 “文殊師利啊!什麼原因世尊今日在這裏製造如此奇特的神通光明,充分展現導師如來過去行走而莊嚴美觀的一萬八千佛土?”
etad的同位成分↔直接引語作直接賓語,新主題鏈。
護譯 「仁者(惟)(說)!今何因緣有此瑞應?大聖神足,放大光明,照于東方萬八千土,諸佛世界自然為現,(所說經法)(,)(皆遙聞之)?」
什譯 「以何因緣而有此瑞?神通之相,放大光明,照于東方萬八千土,悉見彼佛國界莊嚴?」

序號1-45-2

梵語 imāni ca aṣṭādaśa-buddha-kṣetra-sahasrāṇi vicitrāṇi [1-45-2-1] darśanīyāni paramadarśanīyāni [1-45-2-2] tathāgata-pūrvaṃ-gamāni tathāgata-pariṇāyakāni [1-45-2-4] saṃdṛśyante [1-45-2-3]
現代漢譯 以如來為上首,以如來為導師,莊嚴殊勝、美麗而最值得看的一萬八千佛土都被照見。
護譯 照(于)東方萬八千土。諸佛世界自然為現。 [注] 1-45-1.的後續子句。
什譯 照(于)東方萬八千土。悉見彼佛國界莊嚴。 [注] 1-45-1.的後續子句。

第102頁 / 共719頁