《法華經》對勘材料
![]() |
|
第47頁 / 共328頁 | |
|
序號1-47
| 梵語 | kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā nara-nāyakena [1-47-1] / prabhāsayantī bhramukāntarātu rṇāya kośād iyam eka-raśmiḥ [1-47-2] //1// |
|---|---|
| 梵語非連聲形式 | kim kāraṇam mañjuśirī iyam hi raśmis pramuktā nara-nāyakena / prabhāsayantī bhramukāntarātu ūrṇāya kośāt iyam eka-raśmis |
| 護譯 | 文殊師利 今何以故 導利眾庶 放演光明 甚大威曜 出于面門 神變遍照 十方霍然 |
| 什譯 | 文殊師利 導師何故 眉間白毫 大光普照 |
![]() |
|
第47頁 / 共328頁 | |
|
|


