《法華經》對勘材料
![]() |
|
第50頁 / 共328頁 | |
|
序號1-50
| 梵語 | sā caiva raśmī purimā-diśāya aṣṭādaśa-kṣetra-sahasra-pūrṇāḥ [1-50-1] / avabhāsayī eka-kṣaṇena sarve suvarṇa-varṇā iva bhonti kṣetrāḥ [1-50-2] //4// |
|---|---|
| 梵語非連聲形式 | sā caiva raśmī purimā-diśāya aṣṭādaśa-kṣetra-sahasra-pūrṇā avabhāsayī eka-kṣaṇena sarve suvarṇa-varṇā iva bhonti kṣetrās |
| 護譯 | 于彼光明 則照東方 萬八千土 其暉普徹諸佛境土 紫磨金色 煌煌灼灼 [火*僉]無不接 |
| 什譯 | 眉間光明 照于東方 萬八千土 皆如金色 |
![]() |
|
第50頁 / 共328頁 | |
|
|


