《法華經》對勘材料
![]() |
|
第509頁 / 共4097頁 | |
|
序號1-51
| 梵語 | yāvān avīcī paramaṃ bhavāgraṃ kṣetreṣu yāvanti ca teṣu sattvāḥ [1-51-1] / ṣaṭsū gatīṣū tahi vidyamānāḥ cyavanti ye cāpy upapadyi tatra [1-51-2] //5// |
|---|---|
| 梵語非連聲形式 | yāvān avīcī paramam bhavāgram kṣetreṣu yāvanti ca teṣu sattvās / ṣaṭsū gatīṣū tahi vidyamānās cyavanti ye ca api upapadyi tatra |
| 護譯 | 國邑群萌 莫不蒙賴 達盡上界 入無擇獄 眾庶受生 用無明故 滅沒墮落 歸此諸趣 |
| 什譯 | 從阿鼻獄 上至有頂 諸世界中 六道眾生 |
序號1-51-2 
| 梵語 | ṣaṭsū gatīṣū tahi [1-51-2-1] vidyamānās [1-51-2-2] cyavanti [1-51-2-3] ye [1-51-2-4] ca api [1-51-2-5] upapadyi [1-51-2-6] tatra [1-51-2-7] |
|---|---|
| 現代漢譯 | 他們在六道中生存,既在這裏出生,也在這裏死亡。 |
序號1-51-2-7
| 梵語 | tatra |
|---|---|
| 梵語標註 | adv. |
| 現代漢譯 | 此中、此處。 |
![]() |
|
第509頁 / 共4097頁 | |
|
|


