梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第562頁 / 共4097頁

序號1-56

梵語 udāra-sthāmābhigatāś ca ye narāḥ puṇyair upetās tatha buddha-darśanaiḥ [1-56-1] / pratyeka-yānaṃ ca vadanti teṣāṃ saṃvarṇayanto ima dharma-netrīṃ [1-56-2] //10//
梵語非連聲形式 udāra-sthāmābhigatās ca ye narās puṇyais upetās tatha buddha-darśanais/ pratyeka-yānam ca vadanti teṣām saṃvarṇayantas ima dharma-netrīm
護譯 眾人則處  安雅快樂  積累功德 乃見聖尊  又得逮至  緣一覺乘 一切令入  (於)此道業
什譯 若人有福   曾供養佛  志求勝法 為說緣覺

序號1-56-1

梵語 udāra-sthāmābhigatās [1-56-1-1] ca [1-56-1-2] ye [1-56-1-3] narās [1-56-1-4] puṇyais [1-56-1-5] upetās [1-56-1-6] tatha [1-56-1-7] buddha-darśanais [1-56-1-8]
現代漢譯 若人得殊勝力,如此地具有見佛的福德。

序號1-56-1-8

梵語 buddha-darśanais
梵語非連聲形式 buddha-darśana
梵語標註 n.pl.I.
現代漢譯 見佛。依主釋(業格關係)。
護譯 見聖尊。
什譯 曾供養佛。

buddha ⇨ m. 佛陀、覺者。
darśana ⇨ n. 見、遇見;知覺、悟性。

第562頁 / 共4097頁