梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第576頁 / 共4097頁

序號1-57

梵語 ye cāpi anye sugatasya putrā anuttaraṃ jñāna gaveṣamāṇāḥ [1-57-1] / vividhāṃ kriyāṃ kurviṣu sarva-kālaṃ teṣāṃ pi bodhīya vadanti varṇaṃ [1-57-2] //11//
梵語非連聲形式 ye ca api anye sugatasya putrās anuttaram jñāna gaveṣamāṇās/ vividhām kriyām kurviṣu sarva-kālam teṣām pi bodhīya vadanti varṇam
護譯 見佛殊異  諸所經籍 或有志求   無上之慧 一切世間   見若幹形  斯等眾類 歌詠佛德
什譯 若有佛子  修種種行 求無上慧  為說淨道

序號1-57-2

梵語 vividhām kriyām [1-57-2-1] kurviṣu [1-57-2-2] sarva-kālam [1-57-2-3] teṣām [1-57-2-4] pi [1-57-2-5] bodhīya vada [1-57-2-6] nti [1-57-2-7] varṇam
現代漢譯 也常常進行各種修行,為他們宣說對菩提的讚嘆。

序號1-57-2-2

梵語 kurviṣu
梵語非連聲形式 √kṛ
梵語標註 aor.3.pl.A.
現代漢譯 做、修行。
護譯 (無)。
什譯 修。

第576頁 / 共4097頁