《法華經》對勘材料
![]() |
|
第127頁 / 共719頁 | |
|
序號1-58
| 梵語 | śṛṇomi paśyāmi ca mañjughoṣa iha sthito īdṛśakāni tatra [1-58-1] / anyā viśeṣāṇa sahasra-koṭyaḥ pradeśa-mātraṃ tatu arṇayiṣye [1-58-2] //12// |
|---|---|
| 梵語非連聲形式 | śṛṇomi paśyāmi ca mañjughoṣa iha sthitas īdṛśakāni tatra / anyā viśeṣāṇa sahasra-koṭyas pradeśa-mātram tatu varṇayiṣye |
| 護譯 | 仁者溥首 彼所言說 我立住此 今悉見聞 及餘無數 諸億千眾 在此遊居 吾悉覩眄 |
| 什譯 | 文殊師利 我住於此 見聞若斯 及千億事 如是眾多 今當略說 |
序號1-58-2 
| 梵語 | anyās viśeṣāṇa sahasra-koṭyas [1-58-2-1] pradeśa-mātram [1-58-2-2] tatu [1-58-2-3] varṇayiṣye [1-58-2-4] |
|---|---|
| 現代漢譯 | 以及其他眾多千億殊特,我將述說其中一二。 |
![]() |
|
第127頁 / 共719頁 | |
|
|


