梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第591頁 / 共4097頁

序號1-58

梵語 śṛṇomi paśyāmi ca mañjughoṣa iha sthito īdṛśakāni tatra [1-58-1] / anyā viśeṣāṇa sahasra-koṭyaḥ pradeśa-mātraṃ tatu arṇayiṣye [1-58-2] //12//
梵語非連聲形式 śṛṇomi paśyāmi ca mañjughoṣa iha sthitas īdṛśakāni tatra / anyā viśeṣāṇa sahasra-koṭyas pradeśa-mātram tatu varṇayiṣye
護譯 仁者溥首  彼所言說  我立住此  今悉見聞 及餘無數  諸億千眾  在此遊居  吾悉覩眄
什譯 文殊師利  我住於此  見聞若斯  及千億事  如是眾多  今當略說

序號1-58-2

梵語 anyās viśeṣāṇa sahasra-koṭyas [1-58-2-1] pradeśa-mātram [1-58-2-2] tatu [1-58-2-3] varṇayiṣye [1-58-2-4]
現代漢譯 以及其他眾多千億殊特,我將述說其中一二。

序號1-58-2-2

梵語 pradeśa-mātram
梵語非連聲形式 pradeśa-mātra
梵語標註 n.sg.Ac.
現代漢譯 →adv.少分。
護譯 (無)。
什譯 略。

pradeśa ⇨ m. 場所、例子。
mātra ⇨ n. 計量、分量。(作複合詞後詞時)……的程度的,衹有……的。

第591頁 / 共4097頁