《法華經》對勘材料
![]() |
|
第59頁 / 共328頁 | |
|
序號1-59
| 梵語 | paśyāmi kṣetreṣu bahūṣu cāpi ye bodhisattvā yatha gaṅga-vālikāḥ [1-59-1] / koṭī-sahasrāṇi analpakāni vividhena vīryeṇa janenti bodhiṃ [1-59-2] //13// |
|---|---|
| 梵語非連聲形式 | paśyāmi kṣetreṣu bahūṣu ca api ye bodhisattvās yatha gaṅga-vālikās / koṭī-sahasrāṇi analpakāni vividhena vīryeṇa janenti bodhim |
| 護譯 | 又見佛土 不可計數 諸菩薩等 如江河沙 億百千數 而不減少 建志精進 興發道意 |
| 什譯 | 我見彼土 恒沙菩薩 種種因緣 而求佛道 |
![]() |
|
第59頁 / 共328頁 | |
|
|


