《法華經》對勘材料
![]() |
|
第66頁 / 共328頁 | |
|
序號1-66
| 梵語 | paśyāmy ahaṃ mañjuśirī kahiṃ-cit sphītāni rājyāni vivarjayitvā [1-66-1] / antaḥpurān dvīpa tathaiva sarvān amātya-jñātīṃś ca vihāya sarvān [1-66-2] //20// |
|---|---|
| 梵語非連聲形式 | paśyāmi aham mañjuśirī kahiṃ-cid sphītāni rājyāni vivarjayitvā/ antaḥpurān dvīpa tathā eva sarvān amātya-jñātīn ca vihāya sarvān |
| 護譯 | 溥首童真 吾瞻國王 與眷屬俱 而出遊立 中宮後妃 婇女貴人 族姓娛樂 俱禮佛身 |
| 什譯 | 文殊師利 我見諸王 往詣佛所問無上道 便捨樂土 宮殿臣妾 |
![]() |
|
第66頁 / 共328頁 | |
|
|


