《法華經》對勘材料
![]() |
|
第67頁 / 共328頁 | |
|
序號1-67
| 梵語 | upasaṃkrāmī loka-vināyakeṣu pṛcchanti dharmaṃ pravaraṃ śivāya [1-67-1] / kāṣāya-vastrāṇi ca pravaranti keśāṃś ca śmaśrūṇy avatārayanti [1-67-2] //21// |
|---|---|
| 梵語非連聲形式 | upasaṃkrāmī loka-vināyakeṣu pṛcchanti dharmam pravaram śivāya / kāṣāya-vastrāṇi ca pravaranti keśān ca śmaśrūṇi avatārayanti |
| 護譯 | 眾庶朋黨 悉詣導師 而於法王 啟問經典 則除俗服 下其鬚髮 而被袈裟 以為法式 |
| 什譯 | 剃除鬚髮 而被法服 |
![]() |
|
第67頁 / 共328頁 | |
|
|


