《法華經》對勘材料
![]() |
|
第69頁 / 共328頁 | |
|
序號1-69
| 梵語 | kāṃś-cic ca paśyāmy ahu bodhisattvān giri-kandareṣu praviśanti dhīrāḥ [1-69-1] / vibhāvayanto imu buddha-jñānaṃ paricintayanto hy upalakṣayanti [1-69-2] //23// |
|---|---|
| 梵語非連聲形式 | kān-cic ca paśyāmi ahu bodhisattvān giri-kandareṣu praviśanti dhīrāḥ / vibhāvayantas imu buddha-jñānam paricintayantas hi upalakṣayanti |
| 護譯 | 吾復瞻見 開士之黨 英雄儔疋 出入山穀專精思惟 歷察眾相 分別講說 演諸佛乘 |
| 什譯 | 又見菩薩 勇猛精進 入於深山 思惟佛道 |
![]() |
|
第69頁 / 共328頁 | |
|
|


