梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第150頁 / 共719頁

序號1-70

梵語 utsṛjya kāmāṃś ca aśeṣato ‘nye paribhāvit’ ātmāna viśuddha-gocarāḥ [1-70-1] / abhijña-pañceha ca sparśayitvā  vasanty araṇye sugatasya putrāḥ [1-70-2] //24//
梵語非連聲形式 utsṛjya kāmān ca aśeṣatas anye paribhāvita ātmāna viśuddha-gocarās / abhijña-pañca iha ca sparśayitvā vasanti araṇye sugatasya putrās
護譯 捐棄愛欲  永使無餘  常自纂修  悕仰正行 安住諸子  不離閑居  則便逮得  成五神通
什譯 又見離欲  常處空閑 深修禪定  得五神通

序號1-70-1

梵語 utsṛjya [1-70-1-1] kāmān [1-70-1-2] ca [1-70-1-3] aśeṣatas [1-70-1-4] anye [1-70-1-5] paribhāvitas [1-70-1-6] ātmānas [1-70-1-7] viśuddha-gocarās [1-70-1-8]
現代漢譯 其他善逝之子也盡捨欲樂,修習自身,淨化行為,

第150頁 / 共719頁