《法華經》對勘材料
![]() |
|
第75頁 / 共328頁 | |
|
序號1-75
| 梵語 | paśyāmi kāṃś-cit sugatasya śāsane saṃpūjitān nara-maru-yakṣa-rākṣasaiḥ [1-75-1] / avismayantān sugatasya putrān anunnatāñ śānta-praśānta-cārīn [1-75-2] //29// |
|---|---|
| 梵語非連聲形式 | paśyāmi kān-cid sugatasya śāsane saṃpūjitān nara-maru-yakṣa-rākṣasais/ avismayantān sugatasya putrān anunnatān śānta-praśānta-cārīn |
| 護譯 | 善逝典誥 我又覽歷 諸天人神 所共宗奉安住諸子 不以奇雅 無所猗著 猶如師子 |
| 什譯 | 又見菩薩 寂然宴默 天龍恭敬 不以為喜 |
![]() |
|
第75頁 / 共328頁 | |
|
|


