《法華經》對勘材料
![]() |
|
第77頁 / 共328頁 | |
|
序號1-77
| 梵語 | vīrye sthitāḥ ke-ci jinasya putrā middhaṃ jahitvā ca aśeṣato ‘nye [1-77-1] / caṅkramya-yuktāḥ pavane vasanti vīryeṇa te prasthita agra-bodhiṃ [1-77-2] //31// |
|---|---|
| 梵語非連聲形式 | vīrye sthitās ke-ci jinasya putrās middham jahitvā ca aśeṣatas anye / caṅkramya-yuktās pavane vasanti vīryeṇa te prasthitas agra-bodhim |
| 護譯 | 又諸佛子 立於精進 棄捐欲塵 常得自在 建志經行 遊諸樹間 心願勤修 根求佛道 |
| 什譯 | 又見佛子 未甞睡眠 經行林中 懃求佛道 |
![]() |
|
第77頁 / 共328頁 | |
|
|


