《法華經》對勘材料
![]() |
|
第800頁 / 共4097頁 | |
|
序號1-76
| 梵語 | vana-ṣaṇḍa niśrāya tathā ‘nya bhūyo avabhāsu kāyātu pramuñcamānāḥ [1-76-1] / abhyuddharanto narakeṣu sattvāṃs tāṃś caiva bodhāya samādapenti [1-76-2] //30// |
|---|---|
| 梵語非連聲形式 | vana-ṣaṇḍa niśrāya tathā anya bhūyas avabhāsu kāyātu pramuñcamānās/ abhyuddharantas narakeṣu sattvān tān ca eva bodhāya samādapenti |
| 護譯 | 開化度眾 令發道意 眾生在居 手執所供 心懷悅豫 僉然俱詣 |
| 什譯 | 又見菩薩 處林放光 濟地獄苦 令入佛道 |
序號1-76-1 
| 梵語 | vana-ṣaṇḍa [1-76-1-1] niśrāya [1-76-1-2] tathā [1-76-1-3] anya [1-76-1-4] bhūyas [1-76-1-5] avabhāsu [1-76-1-6] kāyātu [1-76-1-7] pramuñcamānās [1-76-1-8] |
|---|---|
| 現代漢譯 | 更有其他佛子住在叢林,自身上大量放光。 |
序號1-76-1-3
| 梵語 | tathā |
|---|---|
| 梵語標註 | adv. |
| 現代漢譯 | 如此、同樣地。 |
![]() |
|
第800頁 / 共4097頁 | |
|
|


