梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第162頁 / 共719頁

序號1-76

梵語 vana-ṣaṇḍa niśrāya tathā ‘nya bhūyo avabhāsu kāyātu pramuñcamānāḥ [1-76-1] / abhyuddharanto narakeṣu sattvāṃs tāṃś caiva bodhāya samādapenti [1-76-2] //30//
梵語非連聲形式 vana-ṣaṇḍa niśrāya tathā anya bhūyas avabhāsu kāyātu pramuñcamānās/ abhyuddharantas narakeṣu sattvān tān ca eva bodhāya samādapenti
護譯 開化度眾  令發道意   眾生在居 手執所供  心懷悅豫   僉然俱詣
什譯 又見菩薩  處林放光 濟地獄苦  令入佛道

序號1-76-1

梵語 vana-ṣaṇḍa [1-76-1-1] niśrāya [1-76-1-2] tathā [1-76-1-3] anya [1-76-1-4] bhūyas [1-76-1-5] avabhāsu [1-76-1-6] kāyātu [1-76-1-7] pramuñcamānās [1-76-1-8]
現代漢譯 更有其他佛子住在叢林,自身上大量放光。

第162頁 / 共719頁