《法華經》對勘材料
![]() |
|
第76頁 / 共328頁 | |
|
序號1-76
| 梵語 | vana-ṣaṇḍa niśrāya tathā ‘nya bhūyo avabhāsu kāyātu pramuñcamānāḥ [1-76-1] / abhyuddharanto narakeṣu sattvāṃs tāṃś caiva bodhāya samādapenti [1-76-2] //30// |
|---|---|
| 梵語非連聲形式 | vana-ṣaṇḍa niśrāya tathā anya bhūyas avabhāsu kāyātu pramuñcamānās/ abhyuddharantas narakeṣu sattvān tān ca eva bodhāya samādapenti |
| 護譯 | 開化度眾 令發道意 眾生在居 手執所供 心懷悅豫 僉然俱詣 |
| 什譯 | 又見菩薩 處林放光 濟地獄苦 令入佛道 |
![]() |
|
第76頁 / 共328頁 | |
|
|


