《法華經》對勘材料
![]() |
|
第78頁 / 共328頁 | |
|
序號1-78
| 梵語 | ke-cic ca rakṣanti sadā viśuddhaṃ śīlaṃ akhaṇḍaṃ maṇī-ratna-sādṛśaṃ [1-78-1] / paripūrṇa-cārī ca bhavanti tatra śīlena te prasthita agra-bodhiṃ [1-78-2] //32// |
|---|---|
| 梵語非連聲形式 | ke-cid ca rakṣanti sadā viśuddham śīlam akhaṇḍam maṇī-ratna-sādṛśam / paripūrṇa-cārī ca bhavanti tatra śīlena te prasthita agra-bodhim |
| 護譯 | 而護身口 常行清淨 禁戒安隱 不畏生死 於彼秉心 具足諸行 以斯禁戒 寤諸不覺 |
| 什譯 | 又見具戒 威儀無缺 淨如寶珠 以求佛道 |
![]() |
|
第78頁 / 共328頁 | |
|
|


