梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第173頁 / 共719頁

序號1-81

梵語 vikṣepa-cittaṃ ca vivarjayantān ekāgra-cittān vana-kandareṣu [1-81-1] / dhyāyanta varṣāṇa sahasra-koṭyo dhyānena te prasthita agra-bodhiṃ [1-81-2] //35//
梵語非連聲形式 vikṣepa-cittam ca vivarjayantān ekāgra-cittān vana-kandareṣu / dhyāyanta varṣāṇa sahasra-koṭyas dhyānena te prasthita agra-bodhim
護譯 蠲除諸穢 憒亂之意  建立一心  消滅隱蓋 禪思思惟  億百千歲  布施立意  求尊佛道
什譯 一心除亂  攝念山林  億千萬歲  以求佛道

序號1-81-2

梵語 dhyāyanta [1-81-2-1] varṣāṇa sahasra-koṭyas [1-81-2-2] dhyānena [1-81-2-3] te [1-81-2-4] prasthita [1-81-2-5] agra-bodhim [1-81-2-6]
現代漢譯 他們憑藉禪定,追求至高菩提。

第173頁 / 共719頁