《法華經》對勘材料
![]() |
|
第82頁 / 共328頁 | |
|
序號1-82
| 梵語 | dadanti dānāni tathaiva ke-cit saśiṣya-saṃgheṣu jineṣu saṃmukhaṃ [1-82-1] / khādyaṃ ca bhojyaṃ ca tathā ‘nna-pānaṃ gilāna-bhaiṣajya-bahū analpakaṃ [1-82-2] //36// |
|---|---|
| 梵語非連聲形式 | dadanti dānāni tathā-eva ke-cid saśiṣya-saṃgheṣu jineṣu aṃmukham / khādyam ca bhojyam ca tathā anna-pānam gilāna-bhaiṣajya-bahū analpakam |
| 護譯 | 或自割損 多所惠潤 刈除貪嫉 閑不懷懅 飲食供具 所當得者 及無數人 諸病醫藥 |
| 什譯 | 或見菩薩 餚饍飲食 百種湯藥 施佛及僧 |
![]() |
|
第82頁 / 共328頁 | |
|
|


