《法華經》對勘材料
![]() |
|
第182頁 / 共719頁 | |
|
序號1-86
| 梵語 | dadanti dānān’ imam eva-rūpā vividhāni citrāṇi ca harṣa-jātāḥ [1-86-1] / dattvā ca bodhāya janenti vīryaṃ dānena te prasthita agra-bodhim [1-86-2] //40// |
|---|---|
| 梵語非連聲形式 | dadanti dānāna imam eva-rūpā vividhāni citrāṇi ca harṣa-jātās / dattvā ca bodhāya janenti vīryam dānena te prasthita agra-bodhim |
| 護譯 | 所可慧益 品列如斯 雜種若幹 歡喜濟乏 深自欣慶 而建道行 以此所施 願求尊覺 |
| 什譯 | 如是等施 種果微妙 歡喜無厭 求無上道 |
序號1-86-1 
| 梵語 | dadanti dānāna imam eva-rūpā [1-86-1-1] vividhāni citrāṇi ca [1-86-1-2] harṣa-jātās [1-86-1-3] |
|---|---|
| 現代漢譯 | 他們滿懷喜悅,給予如此多種多樣的布施。 |
![]() |
|
第182頁 / 共719頁 | |
|
|


