梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第186頁 / 共719頁

序號1-88

梵語 nirīhakān dharma prajñānamānā dvayaṃ pravṛttāḥ khaga-tulya-sādṛśān [1-88-1] / anopaliptāḥ sugatasya putrāḥ prajñāya te prasthita agra-bodhiṃ [1-88-2] //42//
梵語非連聲形式 nirīhakān dharma prajñānamānā dvayam pravṛttās khaga-tulya-sādṛśān / anopaliptās sugatasya putrās prajñāya te prasthita agra-bodhim
護譯 曉了觀察 不祕悋法  滅除三事  寂等如空 安住之子  悉無所著  斯等智慧  求尊佛道
什譯 或見菩薩  觀諸法性  無有二相  猶如虛空 又見佛子  心無所著  以此妙慧  求無上道

序號1-88-1

梵語 nirīhakān [1-88-1-1] dharma prajñān [1-88-1-2] amānā [1-88-1-3] dvayam [1-88-1-4] pravṛttās [1-88-1-5] khaga-tulya-sādṛśān [1-88-1-6]
現代漢譯 他們知曉諸法[在空性上]沒有分別,[但]二元性地生起。

第186頁 / 共719頁