梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第950頁 / 共4097頁

序號1-88

梵語 nirīhakān dharma prajñānamānā dvayaṃ pravṛttāḥ khaga-tulya-sādṛśān [1-88-1] / anopaliptāḥ sugatasya putrāḥ prajñāya te prasthita agra-bodhiṃ [1-88-2] //42//
梵語非連聲形式 nirīhakān dharma prajñānamānā dvayam pravṛttās khaga-tulya-sādṛśān / anopaliptās sugatasya putrās prajñāya te prasthita agra-bodhim
護譯 曉了觀察 不祕悋法  滅除三事  寂等如空 安住之子  悉無所著  斯等智慧  求尊佛道
什譯 或見菩薩  觀諸法性  無有二相  猶如虛空 又見佛子  心無所著  以此妙慧  求無上道

序號1-88-2

梵語 anopaliptās [1-88-2-1] sugatasya putrās [1-88-2-2] prajñāya [1-88-2-3] te [1-88-2-4] prasthita agra-bodhim [1-88-2-5] [1-88-2-6]
現代漢譯 善逝諸子心無染著,憑藉智慧,追求至高菩提。

序號1-88-2-6

梵語 agra-bodhim
梵語非連聲形式 agra-bodhi
梵語標註 f.sg.Ac.
現代漢譯 無上道、妙菩提。持業釋(形容詞關係)。
護譯 尊佛道。
什譯 無上道。

agra ⇨ adj. 第一、最勝。
bodhi ⇨ f. 開悟、覺悟。音譯爲菩提。

第950頁 / 共4097頁